A 975-22 Mahābalipūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 975/22
Title: Mahābalipūjāvidhi
Dimensions: 23 x 9.6 cm x 66 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 975-22 Inventory No. 28771

Title Mahāvalipūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 23.0x 9.6 cm

Folios 75

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ caturdaśīkvahnuyā vidhi ||

nityakarma yāye sakalabhiṃ ||

duṃthva, ko(2)nasaṃ, yaṃ svasyaṃ komārī bhujā biye ||

snānādi, candanaṃ, siṃdura, je(3)jñopavita, puṣpa sakalabhiṃ kṣele ||

jābhusa pujanaṃ || akhaṇḍamaṇḍa(4)lākāraṃ || nyāsa || paścimana ||

jalapātra, arghapātra || ātmapujā || (5) śrīsaṃvarttāna, āvāhana ||

trideva, āsana, pujana, vali || aiṁ hūṁ ma(6)hākālāya pādukāṃ ||

thvanaṃ vali || (exp. 1b1-6)

iti kaumā(5)rī pujāvidhi || || || || (exp. 4t4-5)

iti mulayā, javalāsa pūjāvidhi || || (exp. 12t5)

iti khavalā kāka pūjāvidhi || (exp. 12b2)

iti tumbureśvarīdevārccanavidhi || (exp. 33t5)

iti mahākāladevārccanavidhi || || (exp. 37t4)

iti pūrvvādi(2) īśānānta, dvādaśadala, pujayet || (exp. 54b1-2)

iti mahāvali samāpta || (exp. 71t3)

End

❖ viseṣa, ghaṇṭākarṇṇacaturddaśīkvahnuyā ||

duṃthvasa, cavadaśayā(3) degurī yātaṅāsyaṃ, dhupa, dīpa, jukva, mayāsyaṃ, nyākila, aṃgu(4)li, akṣata, dvāphalasvāna, thvate pujā yāya ||

ghorikāṣṭakaṃ || (5)

aghora || vajra || batīśi || hakāra, sakāra, || navākṣarī || ||

(exp.75t1)thvatenaṃ, pujanaṃ || ghorikoṣṭana, japarape dhāra 7 ||

thvanali (2) vidhithyaṃ, dhunake || cavadaśayā, pujā choya || || (3)

mitaṃ mabivara, nyākvaṭakhāna, nisyaṃ, lukhāsa, nyākili tāra(4)vana ||

cukayā, lukhāpatiṃ māla || ||

cavadaśayā pujā(5) mayāvala || cāni phyāye || piṃthvasa, pivakhyaṃ, dathvasaṃ,

cā kāyā(6)va, kuḍesa te, vāsa kāyā thāyasa || sakhi, ikā, plakā, tupa(7)svāna te, kegvaḍa taṃne ||

māneśvarīyā tale dātesa jukva, thvayā duṃ(8)thvasaṃ hṅava jukvana gāka ||

duṃthvayāṃ, tela dathvasa jukvana gākvana gāka, cā phyā(b1)ya, sakhi, ādinaṃ, hṅathvayā theṃ te || (exps. 74b2-75b1)

Colophon

(fol. )

Microfilm Details

Reel No. A 975/22

Date of Filming 07-01-1985

Exposures 75

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

0Date:15-11-2004

Bibliography